Ādi-līlāChapter 10: The Trunk, Branches and Subbranches of the Caitanya Tree

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 10.124-126

nīlācale prabhu-sańge yata bhakta-gaṇa

sabāra adhyakṣa prabhura marma dui-jana

paramānanda-purī, āra svarūpa-dāmodara

gadādhara, jagadānanda, śańkara, vakreśvara

dāmodara paṇḍita, ṭhākura haridāsa

raghunātha vaidya, āra raghunātha-dāsa

SYNONYMS

nīlācalein Jagannātha Purī; prabhu-sańgein the company of Lord Caitanya; yata — all; bhakta-gaṇa — devotees; sabāra — of all of them; adhyakṣa — the chief; prabhura — of the Lord; marma — heart and soul; dui jana — two persons; paramānanda-purīParamānanda Purī; āra — and; svarūpa-dāmodaraSvarūpa Dāmodara; gadādharaGadādhara; jagadānandaJagadānanda; śańkaraŚańkara; vakreśvaraVakreśvara; dāmodara paṇḍitaDāmodara Paṇḍita; ṭhākura haridāsaṬhākura Haridāsa; raghunātha vaidyaRaghunātha Vaidya; āra — and; raghunātha-dāsaRaghunātha dāsa.

TRANSLATION

Among the devotees who accompanied the Lord in Jagannātha Purī, two of them — Paramānanda Purī and Svarūpa Dāmodara — were the heart and soul of the Lord. Among the other devotees were Gadādhara, Jagadānanda, Śańkara, Vakreśvara, Dāmodara Paṇḍita, Ṭhākura Haridāsa, Raghunātha Vaidya and Raghunātha dāsa.

PURPORT

The Caitanya-bhāgavata, Antya-khaṇḍa, Chapter Five, states that Raghunātha Vaidya came to see Śrī Caitanya Mahāprabhu when the Lord was staying at Pānihāṭi. He was a great devotee and had all good qualities. According to the Caitanya-bhāgavata, he was formerly Revatī, the wife of Balarāma. Anyone he glanced upon would immediately attain Kṛṣṇa consciousness. He lived on the seashore at Jagannātha Purī and compiled a book of the name Sthāna-nirūpaṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness