Ādi-līlāChapter 11: The Expansions of Lord Nityānanda

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 11.44

nityānanda-bhṛtya — paramānanda upādhyāya

śrī-jīva paṇḍita nityānanda-guṇa gāya

SYNONYMS

nityānanda-bhṛtya — servant of Nityānanda Prabhu; paramānanda upādhyāyaParamānanda Upādhyāya; śrī-jīva paṇḍitaŚrī Jīva Paṇḍita; nityānanda — Lord Nityānanda Prabhu; guṇa — qualities; gāya — glorified.

TRANSLATION

Paramānanda Upādhyāya was Nityānanda Prabhu's great servitor. Śrī Jīva Paṇḍita glorified the qualities of Śrī Nityānanda Prabhu.

PURPORT

Śrī Paramānanda Upādhyāya was an advanced devotee. His name is mentioned in the Caitanya-bhāgavata, where Śrī Jīva Paṇḍita is also mentioned as the second son of Ratnagarbha Ācārya and a childhood friend of Hāḍāi Ojhā, the father of Nityānanda Prabhu. In the Gaura-gaṇoddeśa-dīpikā (169) it is said that Śrī Jīva Paṇḍita was formerly the gopī named Indirā.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness