Ādi-līlāChapter 12: The Expansions of Advaita Ācārya and Gadādhara Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 12.2

jaya jaya mahāprabhu śrī-kṛṣṇa-caitanya

jaya jaya nityānanda jayādvaita dhanya

SYNONYMS

jaya jaya — all glories; mahāprabhuMahāprabhu; śrī-kṛṣṇa-caitanyaŚrī Kṛṣṇa Caitanya; jaya jaya — all glories; nityānandato Lord Nityānanda Prabhu; jaya advaita — all glories to Advaita Prabhu; dhanya — who are all very glorious.

TRANSLATION

All glories to Śrī Caitanya Mahāprabhu! All glories to Lord Nityānanda! All glories to Śrī Advaita Prabhu! All of Them are glorious.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness