Ādi-līlāChapter 12: The Expansions of Advaita Ācārya and Gadādhara Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 12.43

eta kahi' ācārya tāńre kariyā āśvāsa

ānandita ha-iyā āila mahāprabhu-pāśa

SYNONYMS

eta kahi' — speaking thus; ācāryaŚrī Advaita Ācārya Prabhu; tāńre — unto Kamalākānta Viśvāsa; kariyā — doing; āśvāsa — pacification; ānandita — happy; ha-iyā — becoming; āila — went; mahāprabhu-pāśato the place of Lord Caitanya Mahāprabhu.

TRANSLATION

After pacifying Kamalākānta Viśvāsa in this way, Śrī Advaita Ācārya Prabhu went to see Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness