Ādi-līlāChapter 12: The Expansions of Advaita Ācārya and Gadādhara Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 12.54

ācāryera abhiprāya prabhu-mātra bujhe

prabhura gambhīra vākya ācārya samujhe

SYNONYMS

ācāryera — of Advaita Ācārya; abhiprāya — intention; prabhu-mātra — only Lord Caitanya Mahāprabhu; bujhe — can understand; prabhura — of Lord Caitanya Mahāprabhu; gambhīra — grave; vākya — instruction; ācāryaAdvaita Ācārya; samujhe — can understand.

TRANSLATION

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness