Ādi-līlāChapter 12: The Expansions of Advaita Ācārya and Gadādhara Paṇḍita

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 12.63

puruṣottama paṇḍita, āra raghunātha

vanamālī kavicandra, āra vaidyanātha

SYNONYMS

puruṣottama paṇḍitaPuruṣottama Paṇḍita; āra raghunātha — and Raghunātha; vanamālī kavicandraVanamālī Kavicandra; āra — and; vaidyanāthaVaidyanātha.

TRANSLATION

Puruṣottama Paṇḍita, Raghunātha, Vanamālī Kavicandra and Vaidyanātha were the twenty-ninth, thirtieth, thirty-first and thirty-second branches of Advaita Ācārya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness