Ādi-līlāChapter 17: The Pastimes of Lord Caitanya Mahāprabhu in His Youth

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 17.333

śrī-kṛṣṇa-caitanya, advaita, nityānanda

śrīvāsa-gadādharādi yata bhakta-vṛnda

SYNONYMS

śrī-kṛṣṇa-caitanya — Lord Śrī Caitanya Mahāprabhu; advaitaAdvaita Ācārya Prabhu; nityānandaNityānanda Prabhu; śrīvāsaŚrīvāsa Ṭhākura; gadādhara-ādi — and others like Gadādhara; yata — all; bhakta-vṛnda — all devotees.

TRANSLATION

[Herein the author again describes the Pañca-tattva.] Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness