Ādi-līlāChapter 3: The External Reasons for the Appearance of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 3.22

yadā yadā hi dharmasya

glānir bhavati bhārata

abhyutthānam adharmasya

tadātmānaḿ sṛjāmy aham

SYNONYMS

yadā yadā — whenever; hi — certainly; dharmasya — of religious principles; glāniḥ — decrease; bhavati — there is; bhārataO descendant of Bharata; abhyutthānam — increase; adharmasya — of irreligion; tadā — then; ātmānam — Myself; sṛjāmi — manifest; ahamI.

TRANSLATION

"'Whenever and wherever there is a decline in religious practice, O descendant of Bharata, and a predominant rise of irreligion — at that time I descend Myself.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness