Ādi-līlāChapter 3: The External Reasons for the Appearance of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 3.84

bhāgavata, bhārata-śāstra, āgama, purāṇa

caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa

SYNONYMS

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstra — Mahābhārata; āgama — Vedic literatures; purāṇa — the Purāṇas; caitanyaas Lord Caitanya Mahāprabhu; kṛṣṇa — of Lord Kṛṣṇa; avatārein the incarnation; prakaṭa — displayed; pramāṇa — evidence.

TRANSLATION

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other Vedic literatures all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness