Ādi-līlāChapter 4: The Confidential Reasons for the Appearance of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 4.70

tayor apy ubhayor madhye

rādhikā sarvathādhikā

mahābhāva-svarūpeyaḿ

guṇair ativarīyasī

SYNONYMS

tayoḥ — of them; api — even; ubhayoḥ — of both (Candrāvalī and Rādhārāṇī); madhyein the middle; rādhikāŚrīmatī Rādhārāṇī; sarvathāin every way; adhikā — greater; mahā-bhāva-svarūpā — the form of mahābhāva; iyam — this one; guṇaiḥ — with good qualities; ativarīyasī — the best of all.

TRANSLATION

"Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities."

PURPORT

This is a quotation from Śrīla Rūpa Gosvāmī's Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3).

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness