Ādi-līlāChapter 5: The Glories Of Lord Nityānanda Balarāma

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Ādi 5.229

yāńra prāṇa-dhana — nityānanda-śrī-caitanya

rādhā-kṛṣṇa-bhakti vine nāhi jāne anya

SYNONYMS

yāńra — whose; prāṇa-dhana — life and soul; nityānanda-śrī-caitanya — Lord Nityānanda and Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇato Kṛṣṇa and Rādhārāṇī; bhakti — devotional service; vine — except; nāhi jāne anyado not know anything else.

TRANSLATION

Lord Caitanya and Lord Nityānanda are the life and soul of those Vaiṣṇavas, who do not know anything but devotional service to Śrī Śrī Rādhā-Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness