Antya-līlāChapter 20: The Śikṣāṣṭaka Prayers

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 20.112

ṣaṣṭhe — raghunātha-dāsa prabhure mililā

nityānanda-ājñāya ciḍā-mahotsava kailā

SYNONYMS

ṣaṣṭhein the Sixth Chapter; raghunātha-dāsaRaghunātha dāsa Gosvāmī; prabhure mililā — met Lord Śrī Caitanya Mahāprabhu; nityānanda-ājñāya — by the order of Nityānanda Prabhu; ciḍā-mahotsava kailā — performed the festival of chipped rice.

TRANSLATION

The Sixth Chapter describes how Raghunātha dāsa Gosvāmī met Śrī Caitanya Mahāprabhu and performed the chipped rice festival in accordance with Nityānanda Prabhu's order.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness