Antya-līlāChapter 20: The Śikṣāṣṭaka Prayers

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Antya 20.122

raghunātha-bhaṭṭācāryera tāhāńi milana

prabhu tāńre kṛpā kari' pāṭhāilā vṛndāvana

SYNONYMS

raghunātha-bhaṭṭācāryera — of Raghunātha Bhaṭṭa; tāhāńi — there; milana — meeting; prabhuŚrī Caitanya Mahāprabhu; tāńreto him; kṛpā kari' — showing causeless mercy; pāṭhāilā vṛndāvana — sent to Vṛndāvana.

TRANSLATION

Also in the Thirteenth Chapter is an account of how Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness