Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.124

nityānanda-sārvabhauma āgraha kariñā

nīlācale āilā mahāprabhuke la-iñā

SYNONYMS

nityānanda — Lord Nityānanda Prabhu; sārvabhaumaSārvabhauma Bhaṭṭācārya; āgraha kariñā — showing great eagerness; nīlācaleto Jagannātha Purī; āilā — returned; mahāprabhukeŚrī Caitanya Mahāprabhu; la-iñā — taking.

TRANSLATION

When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness