Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.141

pathe sārvabhauma saha sabāra milana

sārvabhauma bhaṭṭācāryera kāśīte gamana

SYNONYMS

pathe — on the way; sārvabhaumaSārvabhauma Bhaṭṭācārya; saha — with; sabāra — of everyone; milana — meeting; sārvabhauma bhaṭṭācāryera — of the devotee named Sārvabhauma Bhaṭṭācārya; kāśīteto Vārāṇasī; gamana — going.

TRANSLATION

Everyone met Sārvabhauma Bhaṭṭācārya on his way to Vārāṇasī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness