Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.236

balabhadra bhaṭṭācārya, āra paṇḍita dāmodara

dui-jana-sańge prabhu āilā nīlācala

SYNONYMS

balabhadra bhaṭṭācāryaBalabhadra Bhaṭṭācārya; āra — and; paṇḍita dāmodaraDāmodara Paṇḍita; dui-jana — two persons; sańge — with; prabhu — the Lord; āilā — went back; nīlācalato Jagannātha Purī.

TRANSLATION

The two persons who accompanied Śrī Caitanya Mahāprabhu to Jagannātha Purī [Nīlācala] were Balabhadra Bhaṭṭācārya and Dāmodara Paṇḍita.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness