Madhya-līlāChapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 1.38

rasāmṛta-sindhu, āra vidagdha-mādhava

ujjvala-nīlamaṇi, āra lalita-mādhava

SYNONYMS

rasāmṛta-sindhu — the Bhakti-rasāmṛta-sindhu; āra — and; vidagdha-mādhava — the Vidagdha-mādhava; ujjvala-nīlamaṇi — the Ujjvala-nīlamaṇi; āra — and; lalita-mādhava — the Lalita-mādhava.

TRANSLATION

The books compiled by Śrī Rūpa Gosvāmī include the Bhakti-rasāmṛta-sindhu, Vidagdha-mādhava, Ujjvala-nīlamaṇi and Lalita-mādhava.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness