Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.184

rāmabhadrācārya, āra bhagavān ācārya

prabhu-pade rahilā duńhe chāḍi' sarva kārya

SYNONYMS

rāmabhadra-ācāryaRāmabhadra Ācārya; āra — and; bhagavānācāryaBhagavān Ācārya; prabhu-pade — under the shelter of Śrī Caitanya Mahāprabhu; rahilā — remained; duńhe — both of them; chāḍi' — giving up; sarva kārya — all other responsibilities.

TRANSLATION

Later, Rāmabhadra Ācārya and Bhagavān Ācārya joined them and, giving up all other responsibilities, remained under Śrī Caitanya Mahāprabhu's shelter.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness