Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.31

darśana kari' mahāprabhu calilā bāhire

bhaṭṭācārya ānila tāńre kāśī-miśra-ghare

SYNONYMS

darśana kari' — seeing Lord Jagannātha; mahāprabhuŚrī Caitanya Mahāprabhu; calilā — departed; bāhire — outside; bhaṭṭācāryaSārvabhauma Bhaṭṭācārya; ānila — brought; tāńre — Him; kāśī-miśra-ghareto the house of Kāśī Miśra.

TRANSLATION

After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness