Madhya-līlāChapter 10: The Lord's Return to Jagannātha Purī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 10.95

satvare āsiyā teńha mililā prabhure

prabhura ānanda haila pāñā tāńhāre

SYNONYMS

satvare — very soon; āsiyā — coming; teńhahe; mililā — met; prabhureŚrī Caitanya Mahāprabhu; prabhura — of Śrī Caitanya Mahāprabhu; ānanda — happiness; haila — was; pāñā — getting; tāńhāre — him.

TRANSLATION

Paramānanda Purī very soon arrived at Śrī Caitanya Mahāprabhu's place. The Lord was very happy to see him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness