Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.133

bhaṭṭācārya, ācārya tabe mahāprabhura sthāne

yathā-yogya mililā sabākāra sane

SYNONYMS

bhaṭṭācāryaSārvabhauma Bhaṭṭācārya; ācāryaGopīnātha Ācārya; tabe — thereafter; mahāprabhura sthāne — at the place of Śrī Caitanya Mahāprabhu; yathā-yogyaas it is befitting; mililā — met; sabākāra sane — with all the Vaiṣṇavas assembled there.

TRANSLATION

After this, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya met all the Vaiṣṇavas at the place of Śrī Caitanya Mahāprabhu in a befitting manner.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness