Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.159-160

ācāryaratna, vidyānidhi, paṇḍita gadādhara

gańgādāsa, hari-bhaṭṭa, ācārya purandara

pratyeke sabāra prabhu kari' guṇa gāna

punaḥ punaḥ ālińgiyā karila sammāna

SYNONYMS

ācāryaratnaĀcāryaratna; vidyānidhiVidyānidhi; paṇḍita gadādharaPaṇḍita Gadādhara; gańgādāsaGańgādāsa; hari-bhaṭṭaHari Bhaṭṭa; ācārya purandaraĀcārya Purandara; pratyeke — each and every one of them; sabāra — of all of them; prabhu — the Lord; kari' guṇa gāna — glorifying the qualities; punaḥ punaḥ — again and again; ālińgiyā — embracing; karila — did; sammāna — honor.

TRANSLATION

Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gańgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness