Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.212

hena-kāle rāmānanda āilā prabhu-sthāne

prabhu milāila tāńre saba vaiṣṇava-gaṇe

SYNONYMS

hena-kāle — at this time; rāmānandaRāmānanda; āilā — came; prabhu-sthāne — at the place of Śrī Caitanya Mahāprabhu; prabhuŚrī Caitanya Mahāprabhu; milāila — caused to meet; tāńre — him (Śrī Rāmānanda Rāya); saba — all; vaiṣṇava-gaṇe — the devotees of the Lord.

TRANSLATION

At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness