Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.61

rājāre prabodhiyā bhaṭṭa gelā nijālaya

snāna-yātrā-dine prabhura ānanda hṛdaya

SYNONYMS

rājāre — the King; prabodhiyā — encouraging; bhaṭṭaSārvabhauma Bhaṭṭācārya; gelā — departed; nija-ālayato his own home; snāna-yātrā-dine — on the day of the bathing ceremony of Lord Jagannātha; prabhura — of Śrī Caitanya Mahāprabhu; ānanda — full of happiness; hṛdaya — heart.

TRANSLATION

After thus encouraging the King, Sārvabhauma Bhaṭṭācārya returned home. On the day of Lord Jagannātha's bathing ceremony, Śrī Caitanya Mahāprabhu was very happy at heart.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness