Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.76

bhaṭṭācārya kahe, — ei svarūpa-dāmodara

mahāprabhura haya ińha dvitīya kalevara

SYNONYMS

bhaṭṭācārya kahe — the Bhaṭṭācārya said; ei — this gentleman; svarūpa-dāmodara — his name is Svarūpa Dāmodara; mahāprabhura — of Śrī Caitanya Mahāprabhu; haya — is; ińhahe; dvitīya — the second; kalevara — expansion of the body.

TRANSLATION

Śrī Sārvabhauma Bhaṭṭācārya replied, "Here is Svarūpa Dāmodara, who is practically the second expansion of the body of Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness