Madhya-līlāChapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 11.81

prabhura sevā karite purī ājñā dila

ataeva prabhu ińhāke nikaṭe rākhila

SYNONYMS

prabhura — of Śrī Caitanya Mahāprabhu; sevā — the service; kariteto perform; purīĪśvara Purī; ājñā dila — ordered; ataeva — therefore; prabhuŚrī Caitanya Mahāprabhu; ińhāke — him; nikaṭe — by His side; rākhila — kept.

TRANSLATION

"Īśvara Purī ordered Govinda to serve Śrī Caitanya Mahāprabhu. Thus the Lord keeps him by His side."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness