Madhya-līlāChapter 12: The Cleansing of the Guṇḍicā Temple

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 12.156

purī-gosāñi, mahāprabhu, bhāratī brahmānanda

advaita-ācārya, āra prabhu-nityānanda

SYNONYMS

purī-gosāñiParamānanda Purī; mahāprabhuŚrī Caitanya Mahāprabhu; bhāratī brahmānandaBrahmānanda Bhāratī; advaita-ācāryaAdvaita Ācārya; āra — and; prabhu-nityānandaNityānanda Prabhu.

TRANSLATION

Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness