Madhya-līlāChapter 12: The Cleansing of the Guṇḍicā Temple

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 12.37

sei bahirvāsa sārvabhauma-pāśa dila

sārvabhauma sei vastra rājāre pāṭhā'la

SYNONYMS

sei — that; bahirvāsa — garment; sārvabhauma-pāśain the care of Sārvabhauma Bhaṭṭācārya; dila — delivered; sārvabhaumaSārvabhauma Bhaṭṭācārya; sei — that; vastra — cloth; rājāre — unto the King; pāṭhā'la — sent.

TRANSLATION

Thus Nityānanda Prabhu delivered the old cloth into the care of Sārvabhauma Bhaṭṭācārya, and Sārvabhauma Bhaṭṭācārya sent it to the King.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness