Madhya-līlāChapter 12: The Cleansing of the Guṇḍicā Temple

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 12.42

eka-sańge dui jana kṣetre yabe āilā

rāmānanda rāya tabe prabhure mililā

SYNONYMS

eka-sańge — together; dui jana — these two persons; kṣetre — at Jagannātha-kṣetra (Jagannātha Purī); yabe — when; āilā — came back; rāmānanda rāyaRāmānanda Rāya; tabe — at that time; prabhureŚrī Caitanya Mahāprabhu; mililā — met.

TRANSLATION

The King and Rāmānanda Rāya returned together to Jagannātha-kṣetra [Purī], and Śrī Rāmānanda Rāya met Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness