Madhya-līlāChapter 13: The Ecstatic Dancing of the Lord at Ratha-yātrā

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 13.2

jaya jaya śrī-kṛṣṇa-caitanya nityānanda

jayādvaita-candra jaya gaura-bhakta-vṛnda

SYNONYMS

jaya jaya — all glories; śrī-kṛṣṇa-caitanyato Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; nityānandato Nityānanda Prabhu; jaya — all glories; advaita-candrato Advaita Ācārya; jaya — all glories; gaura-bhakta-vṛndato the devotees of Lord Caitanya Mahāprabhu.

TRANSLATION

All glories to Śrī Kṛṣṇa Caitanya and Prabhu Nityānanda! All glories to Advaitacandra! And all glories to the devotees of Lord Śrī Caitanya Mahāprabhu!

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness