Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.185

rādhā vasi' āche, kibā vṛndāvane yāya

tāhāń yadi ācambite kṛṣṇa-daraśana pāya

SYNONYMS

rādhā vasi' ācheŚrīmatī Rādhārāṇī is sitting; kibā — or; vṛndāvane yāya — is going to Vṛndāvana; tāhāń — there; yadi — if; ācambite — all of a sudden; kṛṣṇa-daraśana pāya — gets the opportunity to see Kṛṣṇa.

TRANSLATION

"Sometimes when Śrīmatī Rādhārāṇī is sitting or when She is going to Vṛndāvana, She sees Kṛṣṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness