Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.248

kulīna-grāmī rāmānanda, satyarāja khāńna

tāńre ājñā dila prabhu kariyā sammāna

SYNONYMS

kulīna-grāmī — the inhabitants of the village known as Kulīna-grāma; rāmānandaRāmānanda; satyarāja khāńnaSatyarāja Khān; tāńreto them; ājñā dila — gave an order; prabhuŚrī Caitanya Mahāprabhu; kariyā sammāna — showing great respect.

TRANSLATION

Rāmānanda Vasu and Satyarāja Khān were present from Kulīna-grāma, and Śrī Caitanya Mahāprabhu, with great respect, gave them the following orders.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness