Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.71

kabhu advaite nācāya, kabhu nityānande

kabhu haridāse nācāya, kabhu acyutānande

SYNONYMS

kabhu — sometimes; advaiteAdvaita Ācārya; nācāyamade dance; kabhu nityānande — sometimes Nityānanda Prabhu; kabhu haridāse nācāya — sometimes made Haridāsa Ṭhākura dance; kabhu — sometimes; acyutānandeAcyutānanda.

TRANSLATION

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda Prabhu, Haridāsa Ṭhākura and Acyutānanda to dance.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness