Madhya-līlāChapter 14: Performance of the Vṛndāvana Pastimes

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 14.90

advaita nija-śakti prakaṭa kariyā

mahāprabhu lañā bule jalete bhāsiyā

SYNONYMS

advaitaAdvaita Ācārya; nija-śakti — His personal potency; prakaṭa kariyā — after manifesting; mahāprabhu lañā — carrying Śrī Caitanya Mahāprabhu; bule — moves; jalete — on the water; bhāsiyā — floating.

TRANSLATION

Manifesting His personal potency, Advaita Ācārya floated about on the water, carrying Śrī Caitanya Mahāprabhu.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness