Madhya-līlāChapter 16: The Lord's Attempt to Go to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 16.87

tabe prabhu sārvabhauma-rāmānanda-sthāne

ālińgana kari' kahe madhura vacane

SYNONYMS

tabe — then; prabhuŚrī Caitanya Mahāprabhu; sārvabhauma-rāmānanda-sthāne — before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya; ālińgana kari' — embracing; kahe — says; madhura vacane — sweet words.

TRANSLATION

Then Śrī Caitanya Mahāprabhu placed a proposal before Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya. He embraced them and spoke sweet words.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness