Madhya-līlāChapter 17: The Lord Travels to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 17.176

bhikṣā lāgi' bhaṭṭācārye karāilā randhana

tabe mahāprabhu hāsi' balilā vacana

SYNONYMS

bhikṣā lāgi' — for lunch; bhaṭṭācāryeBalabhadra Bhaṭṭācārya; karāilā randhanamade to cook; tabe — at that time; mahāprabhuŚrī Caitanya Mahāprabhu; hāsi' — smiling; balilā vacana — said these words.

TRANSLATION

He asked Balabhadra Bhaṭṭācārya to cook Śrī Caitanya Mahāprabhu's lunch. At that time the Lord, smiling, spoke as follows.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness