Madhya-līlāChapter 17: The Lord Travels to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 17.191

svayambhu, viśrāma, dīrgha-viṣṇu, bhūteśvara

mahāvidyā, gokarṇādi dekhilā vistara

SYNONYMS

svayambhuSvayambhu; viśrāmaViśrāma; dīrgha-viṣṇuDīrgha Viṣṇu; bhūteśvaraBhūteśvara; mahāvidyāMahāvidyā; gokarṇaGokarṇa; ādi — and so on; dekhilā — saw; vistara — many.

TRANSLATION

Śrī Caitanya Mahāprabhu visited all the holy places on the banks of the Yamunā, including Svayambhu, Viśrāma-ghāṭa, Dīrgha Viṣṇu, Bhūteśvara, Mahāvidyā and Gokarṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness