Madhya-līlāChapter 17: The Lord Travels to Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 17.20

tāńhāra vacana prabhu ańgīkāra kaila

balabhadra-bhaṭṭācārye sańge kari' nila

SYNONYMS

tāńhāra vacana — his words; prabhuŚrī Caitanya Mahāprabhu; ańgīkāra kaila — accepted; balabhadra-bhaṭṭācāryeBalabhadra Bhaṭṭācārya; sańge kari' nila — took with Him.

TRANSLATION

Thus Śrī Caitanya Mahāprabhu accepted the request of Svarūpa Dāmodara Paṇḍita and agreed to take Balabhadra Bhaṭṭācārya with Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness