Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.103

prātaḥ-kāle bhavya-loka prabhu-sthāne āilā

'kṛṣṇa dekhi' āilā?' — prabhu tāńhāre puchilā

SYNONYMS

prātaḥ-kāle — the next morning; bhavya-loka — respectable gentlemen; prabhu-sthāne — at the place of Śrī Caitanya Mahāprabhu; āilā — came; kṛṣṇa dekhi' — seeing Lord Kṛṣṇa; āilā — have you come; prabhuŚrī Caitanya Mahāprabhu; tāńhāre puchilā — inquired from them.

TRANSLATION

The next morning some respectable gentlemen came to see Śrī Caitanya Mahāprabhu, and the Lord asked them, "Have you seen Kṛṣṇa?"

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness