Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.129

mādhava-purīra śiṣya seita brāhmaṇa

mathurāra ghare-ghare karā'na nimantraṇa

SYNONYMS

mādhava-purīra — of Mādhavendra Purī; śiṣya — disciple; seita — that; brāhmaṇabrāhmaṇa; mathurāra — of Mathurā City; ghare-ghare — home to home; karā'na — causes to make; nimantraṇa — invitation.

TRANSLATION

The brāhmaṇa disciple of Mādhavendra Purī went from house to house in Mathurā and inspired other brāhmaṇas to invite Caitanya Mahāprabhu to their homes.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness