Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.51

śrī-uddhava-dāsa, āra mādhava — dui-jana

śrī-gopāla-dāsa, āra dāsa-nārāyaṇa

SYNONYMS

śrī-uddhava-dāsaŚrī Uddhava dāsa; āra — and; mādhavaMādhava; dui-jana — two persons; śrī-gopāla-dāsaŚrī Gopāla dāsa; āra — and; dāsa-nārāyaṇaNārāyaṇa dāsa.

TRANSLATION

He was also accompanied by Śrī Uddhava dāsa, Mādhava, Śrī Gopāla dāsa and Nārāyaṇa dāsa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness