Madhya-līlāChapter 18: Lord Śrī Caitanya Mahāprabhu's Visit to Śrī Vṛndāvana

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 18.8

yathā rādhā priyā viṣṇos

tasyāḥ kuṇḍaḿ priyaḿ tathā

sarva-gopīṣu saivaikā

viṣṇor atyanta-vallabhā

SYNONYMS

yathāas; rādhāŚrīmatī Rādhārāṇī; priyā — beloved; viṣṇoḥ — of Lord Kṛṣṇa; tasyāḥ — Her; kuṇḍam — lake; priyam — very dear; tathā — similarly; sarva-gopīṣu — among all the gopīs; — She; eva — certainly; ekā — alone; viṣṇoḥ — of Lord Kṛṣṇa; atyanta — very; vallabhā — dear.

TRANSLATION

"'Just as Śrīmatī Rādhārāṇī is most dear to Lord Kṛṣṇa, so Her lake, known as Rādhā-kuṇḍa, is also very dear to Him. Of all the gopīs, Śrīmatī Rādhārāṇī is certainly the most beloved.'

PURPORT

This is a verse from the Padma Purāṇa.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness