Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.101

prabhu kahe, — upādhyāya, śreṣṭha māna' kāya?

'śyāmam eva paraḿ rūpaḿ' — kahe upādhyāya

SYNONYMS

prabhu kaheŚrī Caitanya Mahāprabhu inquired; upādhyāya — My dear Upādhyāya; śreṣṭha — the supermost; māna' — you consider; kāya — what; śyāmamŚyāmasundara, Kṛṣṇa; eva — certainly; param rūpam — the supreme form; kahe — replied; upādhyāyaRaghupati Upādhyāya.

TRANSLATION

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, "According to your decision, who is the foremost being?"

Raghupati Upādhyāya replied, "Lord Śyāmasundara is the supreme form."

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness