Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.11

rūpa-gosāñi nīlācale pāṭhāila dui-jana

prabhu yabe vṛndāvana karena gamana

SYNONYMS

rūpa-gosāñiRūpa Gosvāmī; nīlācaleto Jagannātha Purī; pāṭhāila — sent; dui-jana — two persons; prabhuŚrī Caitanya Mahāprabhu; yabe — when; vṛndāvanato Vṛndāvana; karena — makes; gamana — departure.

TRANSLATION

Śrī Rūpa Gosvāmī sent two people to Jagannātha Purī to find out when Śrī Caitanya Mahāprabhu would depart for Vṛndāvana.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness