Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.3

śrī-rūpa-sanātana rahe rāmakeli-grāme

prabhure miliyā gelā āpana-bhavane

SYNONYMS

śrī-rūpa-sanātana — the brothers named Rūpa and Sanātana; rahe — stayed; rāmakeli-grāmein Rāmakeli; prabhureŚrī Caitanya Mahāprabhu; miliyā — meeting; gelā — went back; āpana-bhavaneto their own homes.

TRANSLATION

After meeting Śrī Caitanya Mahāprabhu in the village of Rāmakeli, the brothers Rūpa and Sanātana returned to their homes.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness