Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.30

tabe tāńre bāndhi' rākhi' karilā gamana

ethā nīlācala haite prabhu calilā vṛndāvana

SYNONYMS

tabe — thereafter; tāńre — him; bāndhi' — arresting; rākhi' — keeping; karilā gamanahe went away; ethā — at this time; nīlācala haite — from Jagannātha Purī; prabhuŚrī Caitanya Mahāprabhu; calilā vṛndāvana — departed for Vṛndāvana.

TRANSLATION

The Nawab again arrested Sanātana Gosvāmī and kept him in prison. At this time, Śrī Caitanya Mahāprabhu departed for Vṛndāvana from Jagannātha Purī.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness