Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.45

vipra-gṛhe āsi' prabhu nibhṛte vasilā

śrī-rūpa-vallabha duńhe āsiyā mililā

SYNONYMS

vipra-gṛheto the house of that brāhmaṇa; āsi' — coming; prabhuŚrī Caitanya Mahāprabhu; nibhṛtein a solitary place; vasilāsat down; śrī-rūpa-vallabha — the two brothers Rūpa Gosvāmī and Śrī Vallabha; duńhe — both of them; āsiyā — coming; mililā — met Him.

TRANSLATION

While Śrī Caitanya Mahāprabhu was sitting in a solitary place in the home of that Deccan brāhmaṇa, Rūpa Gosvāmī and Śrī Vallabha [Anupama Mallika] came to meet Him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness