Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.58

madhyāhna karite vipra prabhure kahilā

rūpa-gosāñi se-divasa tathāñi rahilā

SYNONYMS

madhyāhna kariteto accept lunch; vipra — the brāhmaṇa of Deccan; prabhureŚrī Caitanya Mahāprabhu; kahilā — requested; rūpa-gosāñiRūpa Gosvāmī; se-divasa — that day; tathāñi — there; rahilā — remained.

TRANSLATION

The brāhmaṇa then requested Śrī Caitanya Mahāprabhu to accept His lunch. Rūpa Gosvāmī also remained there that day.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness