Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.65

tabe bhaṭṭa mahāprabhure nimantraṇa kailā

mahāprabhu dui-bhāi tāńhāre milāilā

SYNONYMS

tabe — then; bhaṭṭaVallabha Bhaṭṭa; mahāprabhureŚrī Caitanya Mahāprabhu; nimantraṇa kailā — invited; mahāprabhuŚrī Caitanya Mahāprabhu; dui-bhāi — the two brothers Rūpa and Vallabha; tāńhāreto him; milāilā — introduced.

TRANSLATION

Thereafter, Vallabha Bhaṭṭa invited Śrī Caitanya Mahāprabhu for lunch, and the Lord introduced the brothers Rūpa and Vallabha to him.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness