Madhya-līlāChapter 19: Lord Śrī Caitanya Mahāprabhu Instructs Śrīla Rūpa Gosvāmī

Bhaktivedanta VedaBase: Śrī Caitanya Caritāmṛta Madhya 19.77

sagaṇe prabhure bhaṭṭa naukāte caḍāñā

bhikṣā dite nija-ghare calilā lañā

SYNONYMS

sa-gaṇe — with His associates; prabhureŚrī Caitanya Mahāprabhu; bhaṭṭaVallabha Bhaṭṭācārya; naukātea boat; caḍāñā — putting aboard; bhikṣā diteto offer lunch; nija-ghareto his own place; calilā — departed; lañā — taking.

TRANSLATION

Vallabha Bhaṭṭācārya then put Śrī Caitanya Mahāprabhu and His associates aboard a boat and took them to his own place to offer them lunch.

<<< >>>

Buy Online Copyright © The Bhaktivedanta Book Trust International, Inc.
His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, Founder Ācārya of the International Society for Krishna Consciousness